Declension table of ?sukakṣa

Deva

MasculineSingularDualPlural
Nominativesukakṣaḥ sukakṣau sukakṣāḥ
Vocativesukakṣa sukakṣau sukakṣāḥ
Accusativesukakṣam sukakṣau sukakṣān
Instrumentalsukakṣeṇa sukakṣābhyām sukakṣaiḥ sukakṣebhiḥ
Dativesukakṣāya sukakṣābhyām sukakṣebhyaḥ
Ablativesukakṣāt sukakṣābhyām sukakṣebhyaḥ
Genitivesukakṣasya sukakṣayoḥ sukakṣāṇām
Locativesukakṣe sukakṣayoḥ sukakṣeṣu

Compound sukakṣa -

Adverb -sukakṣam -sukakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria