Declension table of ?sukāśanā

Deva

FeminineSingularDualPlural
Nominativesukāśanā sukāśane sukāśanāḥ
Vocativesukāśane sukāśane sukāśanāḥ
Accusativesukāśanām sukāśane sukāśanāḥ
Instrumentalsukāśanayā sukāśanābhyām sukāśanābhiḥ
Dativesukāśanāyai sukāśanābhyām sukāśanābhyaḥ
Ablativesukāśanāyāḥ sukāśanābhyām sukāśanābhyaḥ
Genitivesukāśanāyāḥ sukāśanayoḥ sukāśanānām
Locativesukāśanāyām sukāśanayoḥ sukāśanāsu

Adverb -sukāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria