Declension table of ?sukāśana

Deva

NeuterSingularDualPlural
Nominativesukāśanam sukāśane sukāśanāni
Vocativesukāśana sukāśane sukāśanāni
Accusativesukāśanam sukāśane sukāśanāni
Instrumentalsukāśanena sukāśanābhyām sukāśanaiḥ
Dativesukāśanāya sukāśanābhyām sukāśanebhyaḥ
Ablativesukāśanāt sukāśanābhyām sukāśanebhyaḥ
Genitivesukāśanasya sukāśanayoḥ sukāśanānām
Locativesukāśane sukāśanayoḥ sukāśaneṣu

Compound sukāśana -

Adverb -sukāśanam -sukāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria