Declension table of ?sukāśana

Deva

MasculineSingularDualPlural
Nominativesukāśanaḥ sukāśanau sukāśanāḥ
Vocativesukāśana sukāśanau sukāśanāḥ
Accusativesukāśanam sukāśanau sukāśanān
Instrumentalsukāśanena sukāśanābhyām sukāśanaiḥ sukāśanebhiḥ
Dativesukāśanāya sukāśanābhyām sukāśanebhyaḥ
Ablativesukāśanāt sukāśanābhyām sukāśanebhyaḥ
Genitivesukāśanasya sukāśanayoḥ sukāśanānām
Locativesukāśane sukāśanayoḥ sukāśaneṣu

Compound sukāśana -

Adverb -sukāśanam -sukāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria