Declension table of ?sukānti

Deva

MasculineSingularDualPlural
Nominativesukāntiḥ sukāntī sukāntayaḥ
Vocativesukānte sukāntī sukāntayaḥ
Accusativesukāntim sukāntī sukāntīn
Instrumentalsukāntinā sukāntibhyām sukāntibhiḥ
Dativesukāntaye sukāntibhyām sukāntibhyaḥ
Ablativesukānteḥ sukāntibhyām sukāntibhyaḥ
Genitivesukānteḥ sukāntyoḥ sukāntīnām
Locativesukāntau sukāntyoḥ sukāntiṣu

Compound sukānti -

Adverb -sukānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria