Declension table of ?sukāntā

Deva

FeminineSingularDualPlural
Nominativesukāntā sukānte sukāntāḥ
Vocativesukānte sukānte sukāntāḥ
Accusativesukāntām sukānte sukāntāḥ
Instrumentalsukāntayā sukāntābhyām sukāntābhiḥ
Dativesukāntāyai sukāntābhyām sukāntābhyaḥ
Ablativesukāntāyāḥ sukāntābhyām sukāntābhyaḥ
Genitivesukāntāyāḥ sukāntayoḥ sukāntānām
Locativesukāntāyām sukāntayoḥ sukāntāsu

Adverb -sukāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria