Declension table of ?sukānta

Deva

MasculineSingularDualPlural
Nominativesukāntaḥ sukāntau sukāntāḥ
Vocativesukānta sukāntau sukāntāḥ
Accusativesukāntam sukāntau sukāntān
Instrumentalsukāntena sukāntābhyām sukāntaiḥ sukāntebhiḥ
Dativesukāntāya sukāntābhyām sukāntebhyaḥ
Ablativesukāntāt sukāntābhyām sukāntebhyaḥ
Genitivesukāntasya sukāntayoḥ sukāntānām
Locativesukānte sukāntayoḥ sukānteṣu

Compound sukānta -

Adverb -sukāntam -sukāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria