Declension table of ?sukāmada

Deva

NeuterSingularDualPlural
Nominativesukāmadam sukāmade sukāmadāni
Vocativesukāmada sukāmade sukāmadāni
Accusativesukāmadam sukāmade sukāmadāni
Instrumentalsukāmadena sukāmadābhyām sukāmadaiḥ
Dativesukāmadāya sukāmadābhyām sukāmadebhyaḥ
Ablativesukāmadāt sukāmadābhyām sukāmadebhyaḥ
Genitivesukāmadasya sukāmadayoḥ sukāmadānām
Locativesukāmade sukāmadayoḥ sukāmadeṣu

Compound sukāmada -

Adverb -sukāmadam -sukāmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria