Declension table of ?sukāma

Deva

NeuterSingularDualPlural
Nominativesukāmam sukāme sukāmāni
Vocativesukāma sukāme sukāmāni
Accusativesukāmam sukāme sukāmāni
Instrumentalsukāmena sukāmābhyām sukāmaiḥ
Dativesukāmāya sukāmābhyām sukāmebhyaḥ
Ablativesukāmāt sukāmābhyām sukāmebhyaḥ
Genitivesukāmasya sukāmayoḥ sukāmānām
Locativesukāme sukāmayoḥ sukāmeṣu

Compound sukāma -

Adverb -sukāmam -sukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria