Declension table of ?sukāṣṭhakā

Deva

FeminineSingularDualPlural
Nominativesukāṣṭhakā sukāṣṭhake sukāṣṭhakāḥ
Vocativesukāṣṭhake sukāṣṭhake sukāṣṭhakāḥ
Accusativesukāṣṭhakām sukāṣṭhake sukāṣṭhakāḥ
Instrumentalsukāṣṭhakayā sukāṣṭhakābhyām sukāṣṭhakābhiḥ
Dativesukāṣṭhakāyai sukāṣṭhakābhyām sukāṣṭhakābhyaḥ
Ablativesukāṣṭhakāyāḥ sukāṣṭhakābhyām sukāṣṭhakābhyaḥ
Genitivesukāṣṭhakāyāḥ sukāṣṭhakayoḥ sukāṣṭhakānām
Locativesukāṣṭhakāyām sukāṣṭhakayoḥ sukāṣṭhakāsu

Adverb -sukāṣṭhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria