Declension table of ?sukāṣṭhaka

Deva

MasculineSingularDualPlural
Nominativesukāṣṭhakaḥ sukāṣṭhakau sukāṣṭhakāḥ
Vocativesukāṣṭhaka sukāṣṭhakau sukāṣṭhakāḥ
Accusativesukāṣṭhakam sukāṣṭhakau sukāṣṭhakān
Instrumentalsukāṣṭhakena sukāṣṭhakābhyām sukāṣṭhakaiḥ sukāṣṭhakebhiḥ
Dativesukāṣṭhakāya sukāṣṭhakābhyām sukāṣṭhakebhyaḥ
Ablativesukāṣṭhakāt sukāṣṭhakābhyām sukāṣṭhakebhyaḥ
Genitivesukāṣṭhakasya sukāṣṭhakayoḥ sukāṣṭhakānām
Locativesukāṣṭhake sukāṣṭhakayoḥ sukāṣṭhakeṣu

Compound sukāṣṭhaka -

Adverb -sukāṣṭhakam -sukāṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria