Declension table of ?sukāṣṭhā

Deva

FeminineSingularDualPlural
Nominativesukāṣṭhā sukāṣṭhe sukāṣṭhāḥ
Vocativesukāṣṭhe sukāṣṭhe sukāṣṭhāḥ
Accusativesukāṣṭhām sukāṣṭhe sukāṣṭhāḥ
Instrumentalsukāṣṭhayā sukāṣṭhābhyām sukāṣṭhābhiḥ
Dativesukāṣṭhāyai sukāṣṭhābhyām sukāṣṭhābhyaḥ
Ablativesukāṣṭhāyāḥ sukāṣṭhābhyām sukāṣṭhābhyaḥ
Genitivesukāṣṭhāyāḥ sukāṣṭhayoḥ sukāṣṭhānām
Locativesukāṣṭhāyām sukāṣṭhayoḥ sukāṣṭhāsu

Adverb -sukāṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria