Declension table of ?sukāṣṭha

Deva

MasculineSingularDualPlural
Nominativesukāṣṭhaḥ sukāṣṭhau sukāṣṭhāḥ
Vocativesukāṣṭha sukāṣṭhau sukāṣṭhāḥ
Accusativesukāṣṭham sukāṣṭhau sukāṣṭhān
Instrumentalsukāṣṭhena sukāṣṭhābhyām sukāṣṭhaiḥ sukāṣṭhebhiḥ
Dativesukāṣṭhāya sukāṣṭhābhyām sukāṣṭhebhyaḥ
Ablativesukāṣṭhāt sukāṣṭhābhyām sukāṣṭhebhyaḥ
Genitivesukāṣṭhasya sukāṣṭhayoḥ sukāṣṭhānām
Locativesukāṣṭhe sukāṣṭhayoḥ sukāṣṭheṣu

Compound sukāṣṭha -

Adverb -sukāṣṭham -sukāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria