Declension table of ?sukāṇḍinī

Deva

FeminineSingularDualPlural
Nominativesukāṇḍinī sukāṇḍinyau sukāṇḍinyaḥ
Vocativesukāṇḍini sukāṇḍinyau sukāṇḍinyaḥ
Accusativesukāṇḍinīm sukāṇḍinyau sukāṇḍinīḥ
Instrumentalsukāṇḍinyā sukāṇḍinībhyām sukāṇḍinībhiḥ
Dativesukāṇḍinyai sukāṇḍinībhyām sukāṇḍinībhyaḥ
Ablativesukāṇḍinyāḥ sukāṇḍinībhyām sukāṇḍinībhyaḥ
Genitivesukāṇḍinyāḥ sukāṇḍinyoḥ sukāṇḍinīnām
Locativesukāṇḍinyām sukāṇḍinyoḥ sukāṇḍinīṣu

Compound sukāṇḍini - sukāṇḍinī -

Adverb -sukāṇḍini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria