Declension table of ?sukāṇḍin

Deva

MasculineSingularDualPlural
Nominativesukāṇḍī sukāṇḍinau sukāṇḍinaḥ
Vocativesukāṇḍin sukāṇḍinau sukāṇḍinaḥ
Accusativesukāṇḍinam sukāṇḍinau sukāṇḍinaḥ
Instrumentalsukāṇḍinā sukāṇḍibhyām sukāṇḍibhiḥ
Dativesukāṇḍine sukāṇḍibhyām sukāṇḍibhyaḥ
Ablativesukāṇḍinaḥ sukāṇḍibhyām sukāṇḍibhyaḥ
Genitivesukāṇḍinaḥ sukāṇḍinoḥ sukāṇḍinām
Locativesukāṇḍini sukāṇḍinoḥ sukāṇḍiṣu

Compound sukāṇḍi -

Adverb -sukāṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria