Declension table of ?sukaṭaṅkara

Deva

NeuterSingularDualPlural
Nominativesukaṭaṅkaram sukaṭaṅkare sukaṭaṅkarāṇi
Vocativesukaṭaṅkara sukaṭaṅkare sukaṭaṅkarāṇi
Accusativesukaṭaṅkaram sukaṭaṅkare sukaṭaṅkarāṇi
Instrumentalsukaṭaṅkareṇa sukaṭaṅkarābhyām sukaṭaṅkaraiḥ
Dativesukaṭaṅkarāya sukaṭaṅkarābhyām sukaṭaṅkarebhyaḥ
Ablativesukaṭaṅkarāt sukaṭaṅkarābhyām sukaṭaṅkarebhyaḥ
Genitivesukaṭaṅkarasya sukaṭaṅkarayoḥ sukaṭaṅkarāṇām
Locativesukaṭaṅkare sukaṭaṅkarayoḥ sukaṭaṅkareṣu

Compound sukaṭaṅkara -

Adverb -sukaṭaṅkaram -sukaṭaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria