Declension table of ?sukaṣṭa

Deva

NeuterSingularDualPlural
Nominativesukaṣṭam sukaṣṭe sukaṣṭāni
Vocativesukaṣṭa sukaṣṭe sukaṣṭāni
Accusativesukaṣṭam sukaṣṭe sukaṣṭāni
Instrumentalsukaṣṭena sukaṣṭābhyām sukaṣṭaiḥ
Dativesukaṣṭāya sukaṣṭābhyām sukaṣṭebhyaḥ
Ablativesukaṣṭāt sukaṣṭābhyām sukaṣṭebhyaḥ
Genitivesukaṣṭasya sukaṣṭayoḥ sukaṣṭānām
Locativesukaṣṭe sukaṣṭayoḥ sukaṣṭeṣu

Compound sukaṣṭa -

Adverb -sukaṣṭam -sukaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria