Declension table of ?sukaṣṭa

Deva

MasculineSingularDualPlural
Nominativesukaṣṭaḥ sukaṣṭau sukaṣṭāḥ
Vocativesukaṣṭa sukaṣṭau sukaṣṭāḥ
Accusativesukaṣṭam sukaṣṭau sukaṣṭān
Instrumentalsukaṣṭena sukaṣṭābhyām sukaṣṭaiḥ sukaṣṭebhiḥ
Dativesukaṣṭāya sukaṣṭābhyām sukaṣṭebhyaḥ
Ablativesukaṣṭāt sukaṣṭābhyām sukaṣṭebhyaḥ
Genitivesukaṣṭasya sukaṣṭayoḥ sukaṣṭānām
Locativesukaṣṭe sukaṣṭayoḥ sukaṣṭeṣu

Compound sukaṣṭa -

Adverb -sukaṣṭam -sukaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria