Declension table of ?sukaṇṭhī

Deva

FeminineSingularDualPlural
Nominativesukaṇṭhī sukaṇṭhyau sukaṇṭhyaḥ
Vocativesukaṇṭhi sukaṇṭhyau sukaṇṭhyaḥ
Accusativesukaṇṭhīm sukaṇṭhyau sukaṇṭhīḥ
Instrumentalsukaṇṭhyā sukaṇṭhībhyām sukaṇṭhībhiḥ
Dativesukaṇṭhyai sukaṇṭhībhyām sukaṇṭhībhyaḥ
Ablativesukaṇṭhyāḥ sukaṇṭhībhyām sukaṇṭhībhyaḥ
Genitivesukaṇṭhyāḥ sukaṇṭhyoḥ sukaṇṭhīnām
Locativesukaṇṭhyām sukaṇṭhyoḥ sukaṇṭhīṣu

Compound sukaṇṭhi - sukaṇṭhī -

Adverb -sukaṇṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria