Declension table of ?sukaṇṭha

Deva

NeuterSingularDualPlural
Nominativesukaṇṭham sukaṇṭhe sukaṇṭhāni
Vocativesukaṇṭha sukaṇṭhe sukaṇṭhāni
Accusativesukaṇṭham sukaṇṭhe sukaṇṭhāni
Instrumentalsukaṇṭhena sukaṇṭhābhyām sukaṇṭhaiḥ
Dativesukaṇṭhāya sukaṇṭhābhyām sukaṇṭhebhyaḥ
Ablativesukaṇṭhāt sukaṇṭhābhyām sukaṇṭhebhyaḥ
Genitivesukaṇṭhasya sukaṇṭhayoḥ sukaṇṭhānām
Locativesukaṇṭhe sukaṇṭhayoḥ sukaṇṭheṣu

Compound sukaṇṭha -

Adverb -sukaṇṭham -sukaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria