Declension table of ?sukaṇṭha

Deva

MasculineSingularDualPlural
Nominativesukaṇṭhaḥ sukaṇṭhau sukaṇṭhāḥ
Vocativesukaṇṭha sukaṇṭhau sukaṇṭhāḥ
Accusativesukaṇṭham sukaṇṭhau sukaṇṭhān
Instrumentalsukaṇṭhena sukaṇṭhābhyām sukaṇṭhaiḥ sukaṇṭhebhiḥ
Dativesukaṇṭhāya sukaṇṭhābhyām sukaṇṭhebhyaḥ
Ablativesukaṇṭhāt sukaṇṭhābhyām sukaṇṭhebhyaḥ
Genitivesukaṇṭhasya sukaṇṭhayoḥ sukaṇṭhānām
Locativesukaṇṭhe sukaṇṭhayoḥ sukaṇṭheṣu

Compound sukaṇṭha -

Adverb -sukaṇṭham -sukaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria