Declension table of ?sukaṇṭakā

Deva

FeminineSingularDualPlural
Nominativesukaṇṭakā sukaṇṭake sukaṇṭakāḥ
Vocativesukaṇṭake sukaṇṭake sukaṇṭakāḥ
Accusativesukaṇṭakām sukaṇṭake sukaṇṭakāḥ
Instrumentalsukaṇṭakayā sukaṇṭakābhyām sukaṇṭakābhiḥ
Dativesukaṇṭakāyai sukaṇṭakābhyām sukaṇṭakābhyaḥ
Ablativesukaṇṭakāyāḥ sukaṇṭakābhyām sukaṇṭakābhyaḥ
Genitivesukaṇṭakāyāḥ sukaṇṭakayoḥ sukaṇṭakānām
Locativesukaṇṭakāyām sukaṇṭakayoḥ sukaṇṭakāsu

Adverb -sukaṇṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria