Declension table of ?sukṣobhyā

Deva

FeminineSingularDualPlural
Nominativesukṣobhyā sukṣobhye sukṣobhyāḥ
Vocativesukṣobhye sukṣobhye sukṣobhyāḥ
Accusativesukṣobhyām sukṣobhye sukṣobhyāḥ
Instrumentalsukṣobhyayā sukṣobhyābhyām sukṣobhyābhiḥ
Dativesukṣobhyāyai sukṣobhyābhyām sukṣobhyābhyaḥ
Ablativesukṣobhyāyāḥ sukṣobhyābhyām sukṣobhyābhyaḥ
Genitivesukṣobhyāyāḥ sukṣobhyayoḥ sukṣobhyāṇām
Locativesukṣobhyāyām sukṣobhyayoḥ sukṣobhyāsu

Adverb -sukṣobhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria