Declension table of ?sukṣma

Deva

NeuterSingularDualPlural
Nominativesukṣmam sukṣme sukṣmāṇi
Vocativesukṣma sukṣme sukṣmāṇi
Accusativesukṣmam sukṣme sukṣmāṇi
Instrumentalsukṣmeṇa sukṣmābhyām sukṣmaiḥ
Dativesukṣmāya sukṣmābhyām sukṣmebhyaḥ
Ablativesukṣmāt sukṣmābhyām sukṣmebhyaḥ
Genitivesukṣmasya sukṣmayoḥ sukṣmāṇām
Locativesukṣme sukṣmayoḥ sukṣmeṣu

Compound sukṣma -

Adverb -sukṣmam -sukṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria