Declension table of ?sukṣetra

Deva

NeuterSingularDualPlural
Nominativesukṣetram sukṣetre sukṣetrāṇi
Vocativesukṣetra sukṣetre sukṣetrāṇi
Accusativesukṣetram sukṣetre sukṣetrāṇi
Instrumentalsukṣetreṇa sukṣetrābhyām sukṣetraiḥ
Dativesukṣetrāya sukṣetrābhyām sukṣetrebhyaḥ
Ablativesukṣetrāt sukṣetrābhyām sukṣetrebhyaḥ
Genitivesukṣetrasya sukṣetrayoḥ sukṣetrāṇām
Locativesukṣetre sukṣetrayoḥ sukṣetreṣu

Compound sukṣetra -

Adverb -sukṣetram -sukṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria