Declension table of ?sukṣeman

Deva

NeuterSingularDualPlural
Nominativesukṣema sukṣemṇī sukṣemāṇi
Vocativesukṣeman sukṣema sukṣemṇī sukṣemāṇi
Accusativesukṣema sukṣemṇī sukṣemāṇi
Instrumentalsukṣemṇā sukṣemabhyām sukṣemabhiḥ
Dativesukṣemṇe sukṣemabhyām sukṣemabhyaḥ
Ablativesukṣemṇaḥ sukṣemabhyām sukṣemabhyaḥ
Genitivesukṣemṇaḥ sukṣemṇoḥ sukṣemṇām
Locativesukṣemṇi sukṣemaṇi sukṣemṇoḥ sukṣemasu

Compound sukṣema -

Adverb -sukṣema -sukṣemam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria