Declension table of ?sukṣemakṛt

Deva

NeuterSingularDualPlural
Nominativesukṣemakṛt sukṣemakṛtī sukṣemakṛnti
Vocativesukṣemakṛt sukṣemakṛtī sukṣemakṛnti
Accusativesukṣemakṛt sukṣemakṛtī sukṣemakṛnti
Instrumentalsukṣemakṛtā sukṣemakṛdbhyām sukṣemakṛdbhiḥ
Dativesukṣemakṛte sukṣemakṛdbhyām sukṣemakṛdbhyaḥ
Ablativesukṣemakṛtaḥ sukṣemakṛdbhyām sukṣemakṛdbhyaḥ
Genitivesukṣemakṛtaḥ sukṣemakṛtoḥ sukṣemakṛtām
Locativesukṣemakṛti sukṣemakṛtoḥ sukṣemakṛtsu

Compound sukṣemakṛt -

Adverb -sukṣemakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria