Declension table of ?sukṣema

Deva

NeuterSingularDualPlural
Nominativesukṣemam sukṣeme sukṣemāṇi
Vocativesukṣema sukṣeme sukṣemāṇi
Accusativesukṣemam sukṣeme sukṣemāṇi
Instrumentalsukṣemeṇa sukṣemābhyām sukṣemaiḥ
Dativesukṣemāya sukṣemābhyām sukṣemebhyaḥ
Ablativesukṣemāt sukṣemābhyām sukṣemebhyaḥ
Genitivesukṣemasya sukṣemayoḥ sukṣemāṇām
Locativesukṣeme sukṣemayoḥ sukṣemeṣu

Compound sukṣema -

Adverb -sukṣemam -sukṣemāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria