Declension table of ?sukṣaya

Deva

NeuterSingularDualPlural
Nominativesukṣayam sukṣaye sukṣayāṇi
Vocativesukṣaya sukṣaye sukṣayāṇi
Accusativesukṣayam sukṣaye sukṣayāṇi
Instrumentalsukṣayeṇa sukṣayābhyām sukṣayaiḥ
Dativesukṣayāya sukṣayābhyām sukṣayebhyaḥ
Ablativesukṣayāt sukṣayābhyām sukṣayebhyaḥ
Genitivesukṣayasya sukṣayayoḥ sukṣayāṇām
Locativesukṣaye sukṣayayoḥ sukṣayeṣu

Compound sukṣaya -

Adverb -sukṣayam -sukṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria