Declension table of ?sukṣaya

Deva

MasculineSingularDualPlural
Nominativesukṣayaḥ sukṣayau sukṣayāḥ
Vocativesukṣaya sukṣayau sukṣayāḥ
Accusativesukṣayam sukṣayau sukṣayān
Instrumentalsukṣayeṇa sukṣayābhyām sukṣayaiḥ sukṣayebhiḥ
Dativesukṣayāya sukṣayābhyām sukṣayebhyaḥ
Ablativesukṣayāt sukṣayābhyām sukṣayebhyaḥ
Genitivesukṣayasya sukṣayayoḥ sukṣayāṇām
Locativesukṣaye sukṣayayoḥ sukṣayeṣu

Compound sukṣaya -

Adverb -sukṣayam -sukṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria