Declension table of ?sukṣata

Deva

NeuterSingularDualPlural
Nominativesukṣatam sukṣate sukṣatāni
Vocativesukṣata sukṣate sukṣatāni
Accusativesukṣatam sukṣate sukṣatāni
Instrumentalsukṣatena sukṣatābhyām sukṣataiḥ
Dativesukṣatāya sukṣatābhyām sukṣatebhyaḥ
Ablativesukṣatāt sukṣatābhyām sukṣatebhyaḥ
Genitivesukṣatasya sukṣatayoḥ sukṣatānām
Locativesukṣate sukṣatayoḥ sukṣateṣu

Compound sukṣata -

Adverb -sukṣatam -sukṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria