Declension table of ?sukṣata

Deva

MasculineSingularDualPlural
Nominativesukṣataḥ sukṣatau sukṣatāḥ
Vocativesukṣata sukṣatau sukṣatāḥ
Accusativesukṣatam sukṣatau sukṣatān
Instrumentalsukṣatena sukṣatābhyām sukṣataiḥ sukṣatebhiḥ
Dativesukṣatāya sukṣatābhyām sukṣatebhyaḥ
Ablativesukṣatāt sukṣatābhyām sukṣatebhyaḥ
Genitivesukṣatasya sukṣatayoḥ sukṣatānām
Locativesukṣate sukṣatayoḥ sukṣateṣu

Compound sukṣata -

Adverb -sukṣatam -sukṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria