Declension table of ?sukṛtyaprakāśa

Deva

MasculineSingularDualPlural
Nominativesukṛtyaprakāśaḥ sukṛtyaprakāśau sukṛtyaprakāśāḥ
Vocativesukṛtyaprakāśa sukṛtyaprakāśau sukṛtyaprakāśāḥ
Accusativesukṛtyaprakāśam sukṛtyaprakāśau sukṛtyaprakāśān
Instrumentalsukṛtyaprakāśena sukṛtyaprakāśābhyām sukṛtyaprakāśaiḥ sukṛtyaprakāśebhiḥ
Dativesukṛtyaprakāśāya sukṛtyaprakāśābhyām sukṛtyaprakāśebhyaḥ
Ablativesukṛtyaprakāśāt sukṛtyaprakāśābhyām sukṛtyaprakāśebhyaḥ
Genitivesukṛtyaprakāśasya sukṛtyaprakāśayoḥ sukṛtyaprakāśānām
Locativesukṛtyaprakāśe sukṛtyaprakāśayoḥ sukṛtyaprakāśeṣu

Compound sukṛtyaprakāśa -

Adverb -sukṛtyaprakāśam -sukṛtyaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria