Declension table of ?sukṛtya

Deva

NeuterSingularDualPlural
Nominativesukṛtyam sukṛtye sukṛtyāni
Vocativesukṛtya sukṛtye sukṛtyāni
Accusativesukṛtyam sukṛtye sukṛtyāni
Instrumentalsukṛtyena sukṛtyābhyām sukṛtyaiḥ
Dativesukṛtyāya sukṛtyābhyām sukṛtyebhyaḥ
Ablativesukṛtyāt sukṛtyābhyām sukṛtyebhyaḥ
Genitivesukṛtyasya sukṛtyayoḥ sukṛtyānām
Locativesukṛtye sukṛtyayoḥ sukṛtyeṣu

Compound sukṛtya -

Adverb -sukṛtyam -sukṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria