Declension table of ?sukṛtya

Deva

MasculineSingularDualPlural
Nominativesukṛtyaḥ sukṛtyau sukṛtyāḥ
Vocativesukṛtya sukṛtyau sukṛtyāḥ
Accusativesukṛtyam sukṛtyau sukṛtyān
Instrumentalsukṛtyena sukṛtyābhyām sukṛtyaiḥ sukṛtyebhiḥ
Dativesukṛtyāya sukṛtyābhyām sukṛtyebhyaḥ
Ablativesukṛtyāt sukṛtyābhyām sukṛtyebhyaḥ
Genitivesukṛtyasya sukṛtyayoḥ sukṛtyānām
Locativesukṛtye sukṛtyayoḥ sukṛtyeṣu

Compound sukṛtya -

Adverb -sukṛtyam -sukṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria