Declension table of ?sukṛtvan

Deva

NeuterSingularDualPlural
Nominativesukṛtva sukṛtvnī sukṛtvanī sukṛtvāni
Vocativesukṛtvan sukṛtva sukṛtvnī sukṛtvanī sukṛtvāni
Accusativesukṛtva sukṛtvnī sukṛtvanī sukṛtvāni
Instrumentalsukṛtvanā sukṛtvabhyām sukṛtvabhiḥ
Dativesukṛtvane sukṛtvabhyām sukṛtvabhyaḥ
Ablativesukṛtvanaḥ sukṛtvabhyām sukṛtvabhyaḥ
Genitivesukṛtvanaḥ sukṛtvanoḥ sukṛtvanām
Locativesukṛtvani sukṛtvanoḥ sukṛtvasu

Compound sukṛtva -

Adverb -sukṛtva -sukṛtvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria