Declension table of ?sukṛtvan

Deva

MasculineSingularDualPlural
Nominativesukṛtvā sukṛtvānau sukṛtvānaḥ
Vocativesukṛtvan sukṛtvānau sukṛtvānaḥ
Accusativesukṛtvānam sukṛtvānau sukṛtvanaḥ
Instrumentalsukṛtvanā sukṛtvabhyām sukṛtvabhiḥ
Dativesukṛtvane sukṛtvabhyām sukṛtvabhyaḥ
Ablativesukṛtvanaḥ sukṛtvabhyām sukṛtvabhyaḥ
Genitivesukṛtvanaḥ sukṛtvanoḥ sukṛtvanām
Locativesukṛtvani sukṛtvanoḥ sukṛtvasu

Compound sukṛtva -

Adverb -sukṛtvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria