Declension table of ?sukṛtodīraṇa

Deva

NeuterSingularDualPlural
Nominativesukṛtodīraṇam sukṛtodīraṇe sukṛtodīraṇāni
Vocativesukṛtodīraṇa sukṛtodīraṇe sukṛtodīraṇāni
Accusativesukṛtodīraṇam sukṛtodīraṇe sukṛtodīraṇāni
Instrumentalsukṛtodīraṇena sukṛtodīraṇābhyām sukṛtodīraṇaiḥ
Dativesukṛtodīraṇāya sukṛtodīraṇābhyām sukṛtodīraṇebhyaḥ
Ablativesukṛtodīraṇāt sukṛtodīraṇābhyām sukṛtodīraṇebhyaḥ
Genitivesukṛtodīraṇasya sukṛtodīraṇayoḥ sukṛtodīraṇānām
Locativesukṛtodīraṇe sukṛtodīraṇayoḥ sukṛtodīraṇeṣu

Compound sukṛtodīraṇa -

Adverb -sukṛtodīraṇam -sukṛtodīraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria