Declension table of ?sukṛtocchrayā

Deva

FeminineSingularDualPlural
Nominativesukṛtocchrayā sukṛtocchraye sukṛtocchrayāḥ
Vocativesukṛtocchraye sukṛtocchraye sukṛtocchrayāḥ
Accusativesukṛtocchrayām sukṛtocchraye sukṛtocchrayāḥ
Instrumentalsukṛtocchrayayā sukṛtocchrayābhyām sukṛtocchrayābhiḥ
Dativesukṛtocchrayāyai sukṛtocchrayābhyām sukṛtocchrayābhyaḥ
Ablativesukṛtocchrayāyāḥ sukṛtocchrayābhyām sukṛtocchrayābhyaḥ
Genitivesukṛtocchrayāyāḥ sukṛtocchrayayoḥ sukṛtocchrayāṇām
Locativesukṛtocchrayāyām sukṛtocchrayayoḥ sukṛtocchrayāsu

Adverb -sukṛtocchrayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria