Declension table of ?sukṛtocchraya

Deva

NeuterSingularDualPlural
Nominativesukṛtocchrayam sukṛtocchraye sukṛtocchrayāṇi
Vocativesukṛtocchraya sukṛtocchraye sukṛtocchrayāṇi
Accusativesukṛtocchrayam sukṛtocchraye sukṛtocchrayāṇi
Instrumentalsukṛtocchrayeṇa sukṛtocchrayābhyām sukṛtocchrayaiḥ
Dativesukṛtocchrayāya sukṛtocchrayābhyām sukṛtocchrayebhyaḥ
Ablativesukṛtocchrayāt sukṛtocchrayābhyām sukṛtocchrayebhyaḥ
Genitivesukṛtocchrayasya sukṛtocchrayayoḥ sukṛtocchrayāṇām
Locativesukṛtocchraye sukṛtocchrayayoḥ sukṛtocchrayeṣu

Compound sukṛtocchraya -

Adverb -sukṛtocchrayam -sukṛtocchrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria