Declension table of ?sukṛtocchraya

Deva

MasculineSingularDualPlural
Nominativesukṛtocchrayaḥ sukṛtocchrayau sukṛtocchrayāḥ
Vocativesukṛtocchraya sukṛtocchrayau sukṛtocchrayāḥ
Accusativesukṛtocchrayam sukṛtocchrayau sukṛtocchrayān
Instrumentalsukṛtocchrayeṇa sukṛtocchrayābhyām sukṛtocchrayaiḥ sukṛtocchrayebhiḥ
Dativesukṛtocchrayāya sukṛtocchrayābhyām sukṛtocchrayebhyaḥ
Ablativesukṛtocchrayāt sukṛtocchrayābhyām sukṛtocchrayebhyaḥ
Genitivesukṛtocchrayasya sukṛtocchrayayoḥ sukṛtocchrayāṇām
Locativesukṛtocchraye sukṛtocchrayayoḥ sukṛtocchrayeṣu

Compound sukṛtocchraya -

Adverb -sukṛtocchrayam -sukṛtocchrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria