Declension table of ?sukṛtitva

Deva

NeuterSingularDualPlural
Nominativesukṛtitvam sukṛtitve sukṛtitvāni
Vocativesukṛtitva sukṛtitve sukṛtitvāni
Accusativesukṛtitvam sukṛtitve sukṛtitvāni
Instrumentalsukṛtitvena sukṛtitvābhyām sukṛtitvaiḥ
Dativesukṛtitvāya sukṛtitvābhyām sukṛtitvebhyaḥ
Ablativesukṛtitvāt sukṛtitvābhyām sukṛtitvebhyaḥ
Genitivesukṛtitvasya sukṛtitvayoḥ sukṛtitvānām
Locativesukṛtitve sukṛtitvayoḥ sukṛtitveṣu

Compound sukṛtitva -

Adverb -sukṛtitvam -sukṛtitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria