Declension table of ?sukṛtarasa

Deva

MasculineSingularDualPlural
Nominativesukṛtarasaḥ sukṛtarasau sukṛtarasāḥ
Vocativesukṛtarasa sukṛtarasau sukṛtarasāḥ
Accusativesukṛtarasam sukṛtarasau sukṛtarasān
Instrumentalsukṛtarasena sukṛtarasābhyām sukṛtarasaiḥ sukṛtarasebhiḥ
Dativesukṛtarasāya sukṛtarasābhyām sukṛtarasebhyaḥ
Ablativesukṛtarasāt sukṛtarasābhyām sukṛtarasebhyaḥ
Genitivesukṛtarasasya sukṛtarasayoḥ sukṛtarasānām
Locativesukṛtarase sukṛtarasayoḥ sukṛtaraseṣu

Compound sukṛtarasa -

Adverb -sukṛtarasam -sukṛtarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria