Declension table of ?sukṛtakarman

Deva

NeuterSingularDualPlural
Nominativesukṛtakarma sukṛtakarmaṇī sukṛtakarmāṇi
Vocativesukṛtakarman sukṛtakarma sukṛtakarmaṇī sukṛtakarmāṇi
Accusativesukṛtakarma sukṛtakarmaṇī sukṛtakarmāṇi
Instrumentalsukṛtakarmaṇā sukṛtakarmabhyām sukṛtakarmabhiḥ
Dativesukṛtakarmaṇe sukṛtakarmabhyām sukṛtakarmabhyaḥ
Ablativesukṛtakarmaṇaḥ sukṛtakarmabhyām sukṛtakarmabhyaḥ
Genitivesukṛtakarmaṇaḥ sukṛtakarmaṇoḥ sukṛtakarmaṇām
Locativesukṛtakarmaṇi sukṛtakarmaṇoḥ sukṛtakarmasu

Compound sukṛtakarma -

Adverb -sukṛtakarma -sukṛtakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria