Declension table of ?sukṛtakarmaṇā

Deva

FeminineSingularDualPlural
Nominativesukṛtakarmaṇā sukṛtakarmaṇe sukṛtakarmaṇāḥ
Vocativesukṛtakarmaṇe sukṛtakarmaṇe sukṛtakarmaṇāḥ
Accusativesukṛtakarmaṇām sukṛtakarmaṇe sukṛtakarmaṇāḥ
Instrumentalsukṛtakarmaṇayā sukṛtakarmaṇābhyām sukṛtakarmaṇābhiḥ
Dativesukṛtakarmaṇāyai sukṛtakarmaṇābhyām sukṛtakarmaṇābhyaḥ
Ablativesukṛtakarmaṇāyāḥ sukṛtakarmaṇābhyām sukṛtakarmaṇābhyaḥ
Genitivesukṛtakarmaṇāyāḥ sukṛtakarmaṇayoḥ sukṛtakarmaṇānām
Locativesukṛtakarmaṇāyām sukṛtakarmaṇayoḥ sukṛtakarmaṇāsu

Adverb -sukṛtakarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria