Declension table of ?sukṛtakṛtā

Deva

FeminineSingularDualPlural
Nominativesukṛtakṛtā sukṛtakṛte sukṛtakṛtāḥ
Vocativesukṛtakṛte sukṛtakṛte sukṛtakṛtāḥ
Accusativesukṛtakṛtām sukṛtakṛte sukṛtakṛtāḥ
Instrumentalsukṛtakṛtayā sukṛtakṛtābhyām sukṛtakṛtābhiḥ
Dativesukṛtakṛtāyai sukṛtakṛtābhyām sukṛtakṛtābhyaḥ
Ablativesukṛtakṛtāyāḥ sukṛtakṛtābhyām sukṛtakṛtābhyaḥ
Genitivesukṛtakṛtāyāḥ sukṛtakṛtayoḥ sukṛtakṛtānām
Locativesukṛtakṛtāyām sukṛtakṛtayoḥ sukṛtakṛtāsu

Adverb -sukṛtakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria