Declension table of ?sukṛtakṛt

Deva

MasculineSingularDualPlural
Nominativesukṛtakṛt sukṛtakṛtau sukṛtakṛtaḥ
Vocativesukṛtakṛt sukṛtakṛtau sukṛtakṛtaḥ
Accusativesukṛtakṛtam sukṛtakṛtau sukṛtakṛtaḥ
Instrumentalsukṛtakṛtā sukṛtakṛdbhyām sukṛtakṛdbhiḥ
Dativesukṛtakṛte sukṛtakṛdbhyām sukṛtakṛdbhyaḥ
Ablativesukṛtakṛtaḥ sukṛtakṛdbhyām sukṛtakṛdbhyaḥ
Genitivesukṛtakṛtaḥ sukṛtakṛtoḥ sukṛtakṛtām
Locativesukṛtakṛti sukṛtakṛtoḥ sukṛtakṛtsu

Compound sukṛtakṛt -

Adverb -sukṛtakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria