Declension table of ?sukṛtadvādaśī

Deva

FeminineSingularDualPlural
Nominativesukṛtadvādaśī sukṛtadvādaśyau sukṛtadvādaśyaḥ
Vocativesukṛtadvādaśi sukṛtadvādaśyau sukṛtadvādaśyaḥ
Accusativesukṛtadvādaśīm sukṛtadvādaśyau sukṛtadvādaśīḥ
Instrumentalsukṛtadvādaśyā sukṛtadvādaśībhyām sukṛtadvādaśībhiḥ
Dativesukṛtadvādaśyai sukṛtadvādaśībhyām sukṛtadvādaśībhyaḥ
Ablativesukṛtadvādaśyāḥ sukṛtadvādaśībhyām sukṛtadvādaśībhyaḥ
Genitivesukṛtadvādaśyāḥ sukṛtadvādaśyoḥ sukṛtadvādaśīnām
Locativesukṛtadvādaśyām sukṛtadvādaśyoḥ sukṛtadvādaśīṣu

Compound sukṛtadvādaśi - sukṛtadvādaśī -

Adverb -sukṛtadvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria