Declension table of ?sukṛtabhāj

Deva

NeuterSingularDualPlural
Nominativesukṛtabhāk sukṛtabhājī sukṛtabhāñji
Vocativesukṛtabhāk sukṛtabhājī sukṛtabhāñji
Accusativesukṛtabhāk sukṛtabhājī sukṛtabhāñji
Instrumentalsukṛtabhājā sukṛtabhāgbhyām sukṛtabhāgbhiḥ
Dativesukṛtabhāje sukṛtabhāgbhyām sukṛtabhāgbhyaḥ
Ablativesukṛtabhājaḥ sukṛtabhāgbhyām sukṛtabhāgbhyaḥ
Genitivesukṛtabhājaḥ sukṛtabhājoḥ sukṛtabhājām
Locativesukṛtabhāji sukṛtabhājoḥ sukṛtabhākṣu

Compound sukṛtabhāk -

Adverb -sukṛtabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria