Declension table of ?sukṛtāvāsā

Deva

FeminineSingularDualPlural
Nominativesukṛtāvāsā sukṛtāvāse sukṛtāvāsāḥ
Vocativesukṛtāvāse sukṛtāvāse sukṛtāvāsāḥ
Accusativesukṛtāvāsām sukṛtāvāse sukṛtāvāsāḥ
Instrumentalsukṛtāvāsayā sukṛtāvāsābhyām sukṛtāvāsābhiḥ
Dativesukṛtāvāsāyai sukṛtāvāsābhyām sukṛtāvāsābhyaḥ
Ablativesukṛtāvāsāyāḥ sukṛtāvāsābhyām sukṛtāvāsābhyaḥ
Genitivesukṛtāvāsāyāḥ sukṛtāvāsayoḥ sukṛtāvāsānām
Locativesukṛtāvāsāyām sukṛtāvāsayoḥ sukṛtāvāsāsu

Adverb -sukṛtāvāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria